वांछित मन्त्र चुनें

यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते । प्र॒जां यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

अंग्रेज़ी लिप्यंतरण

yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate | prajāṁ yas te jighāṁsati tam ito nāśayāmasi ||

पद पाठ

यः । त्वा॒ । भ्राता॑ । पतिः॑ । भू॒त्वा । जा॒रः । भू॒त्वा । नि॒ऽपद्य॑ते । प्र॒ऽजाम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥ १०.१६२.५

ऋग्वेद » मण्डल:10» सूक्त:162» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:20» मन्त्र:5 | मण्डल:10» अनुवाक:12» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो अमीवा रोगकृमि (भ्राता-पतिः-भूत्वा) भ्राता-भ्राता जैसा जन्म से या पति जैसा पति के जन्मकाल से प्राप्त हुआ (जारः-भूत्वा) कौमार्य अवस्था को जीर्ण करनेवाला (त्वा निपद्यते) तुझे प्राप्त होता है, तेरे अन्दर बैठ जाता है (ते प्रजां जिघांसति) तेरी सन्तति को नष्ट करता है (तम्-इतः-नाशयामसि) उसे इस स्थान से नष्ट करते हैं ॥५॥
भावार्थभाषाः - स्त्री के अन्दर रोगकृमि भ्राता के समान जन्म के साथ आ गया है या पति के समान पति के वीर्य के साथ घुस जाता है या कौमारावस्था को नष्ट करता है, उसे नष्ट करना चाहिए ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) योऽमीवा कृमिः (भ्राता पतिः-भूत्वा) भ्राता भ्रातृसदृशो जन्मतः यद्वा पत्या सदृशः पत्युर्जन्मतः प्राप्तः सन् (जारः-भूत्वा) जार इव भूत्वा वयोहानिं कुर्वन् (त्वां निपद्यते) त्वां प्राप्नोति (ते प्रजां जिघांसति) तव सन्ततिं हिनस्ति नाशयति (तम्-इतः-नाशयामसि) तमितः स्थानात्-खलु नाशयामः ॥५॥